वांछित मन्त्र चुनें
आर्चिक को चुनें

त꣢꣫ꣳ हि स्व꣣रा꣡जं꣢ वृष꣣भं꣡ तमोज꣢꣯सा धि꣣ष꣡णे꣢ निष्टत꣣क्ष꣡तुः꣢ । उ꣣तो꣢प꣣मा꣡नां꣢ प्रथ꣣मो꣡ नि षी꣢꣯दसि꣣ सो꣡म꣢काम꣣ꣳ हि꣢ ꣣ते म꣡नः꣢ ॥१२३४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तꣳ हि स्वराजं वृषभं तमोजसा धिषणे निष्टतक्षतुः । उतोपमानां प्रथमो नि षीदसि सोमकामꣳ हि ते मनः ॥१२३४॥

मन्त्र उच्चारण
पद पाठ

त꣢म् । हि । स्व꣣रा꣡ज꣢म् । स्व꣣ । रा꣡ज꣢꣯म् । वृ꣣षभ꣢म् । तम् । ओ꣡ज꣢꣯सा । धि꣣ष꣡णे꣣इ꣡ति꣢ । नि꣣ष्टतक्ष꣡तुः꣢ । निः꣣ । ततक्ष꣡तुः꣢ । उ꣣त꣢ । उ꣣पमा꣡ना꣢म् । उ꣣प । मा꣡ना꣢꣯म् । प्र꣣थमः꣢ । नि । सी꣣दसि । सो꣡म꣢꣯कामम् । सो꣡म꣢꣯ । का꣣मम् । हि꣢ । ते꣣ । म꣡नः꣢꣯ ॥१२३४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1234 | (कौथोम) 5 » 1 » 14 » 2 | (रानायाणीय) 9 » 7 » 4 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः आचार्य का विषय है।

पदार्थान्वयभाषाः -

(तं हि स्वराजम्) विद्या के सूर्य उस आचार्य को, (तं वृषभम्) विद्या के वर्षक उस आचार्य को (धिषणे) विद्या तथा वाणी ने (निष्टतक्षतुः) संस्कृत किया हुआ है। अब प्रत्यक्षरूप में कहते हैं—(उत) और, हे आचार्यवर ! आप (उपमानाम्) उपमानों के मध्य (प्रथमः) श्रेष्ठ होकर (निषीदसि) स्थित हो। (ते मनः) आपका मन (सोमकामं हि) ज्ञानरस के प्रदान का इच्छुक है ॥२॥

भावार्थभाषाः -

वही आचार्य श्रेष्ठ है, जिसका विद्या-वैभव और वाणी-वैभव दोनों ही उत्कृष्ट हों ॥२॥ इस खण्ड में परमात्मा, आचार्य, उपासनायज्ञ, आनन्दरस और प्रसङ्गतः राजा का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति जाननी चाहिए ॥ नवम अध्याय में सप्तम खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरप्याचार्यो वर्ण्यते।

पदार्थान्वयभाषाः -

(तं हि स्वराजम्) तं खलु विद्यायाः सूर्यम् आचार्यम्, (तं वृषभम्) तं विद्यावर्षकम् आचार्यम् (धिषणे) विद्या वाक् च। [विद्या वै धिषणा तै० सं० ५।१।७।२, धिषणा वाग्, धिषेर्दधात्यर्थे, धीसादिनीति वा धीसानिनीति वा। निरु० ८।३।] (ओजसा) तेजसा (निष्टतक्षतुः) संस्कृतवत्यौ। [निरित्येष समित्येतस्य स्थाने। निरु० १२।७।] अथ प्रत्यक्षकृतमाह—(उत) अपि च, हे आचार्यवर ! त्वम् (उपमानाम्) उपमानानां मध्ये (प्रथमः) श्रेष्ठः सन् (निषीदसि) निषण्णोऽसि। (ते मनः) तव मानसम् (सोमकामं हि) ज्ञानरसप्रदानेच्छुकं किल विद्यते ॥२॥

भावार्थभाषाः -

स एवाचार्यः श्रेष्ठो यस्य विद्यावैभवं वाग्वैभवं चोभयमप्युत्कृष्टम् ॥२॥ अस्मिन् खण्डे परमात्मन आचार्यस्योपासनायज्ञस्यानन्दरसस्य प्रसङ्गतो नृपतेश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥

टिप्पणी: १. ऋ० ८।६१।२, अथ० २०।११३।२, उभयत्र ‘तमोजसे’ इति भेदः।